Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Loose Sanskrit Meaning

अपगत, अपसरक, उद्धृ, पलायित, मुच्, मोक्षय

Definition

यः व्यवस्थितः नास्ति।
यः स्वस्थानात् दूरीभूतः।
यद् शान्तं नास्ति।
अदर्शनविशिष्टः।
यद् न ज्ञातम्।
बहुद्रवमलनिःसरणरोगः।
यः गतप्राणः।
तरुलतादीनां प्रसवः यस्मिन् फलधारणशक्तिः अस्ति।
यः पलायते।
क्षुपविशेषः यस्य पुष्पं सुगन्धितं तथा च क्षुपः कण्टकयुक्तः।
सम्पूर्णहस्तेन कृतः आघातः।
यः दृढः नास्ति।

एकस्थानबद्धस्

Example

श्यामः अव्यवस्थितां कक्षां विन्यस्यति।
स्वाधिकारात् भ्रष्टः राजा वनं गतः।
यदि चित्तम् अशान्तं तर्हि किमपि कर्तुं न शक्यते।
अधुना डायनासोर इति लुप्तः प्राणी।
तेन अस्मिन् विषये गुप्ता वार्ता कथिता।
सः अतिसारेण पीडितः।
उद्याने पुष्पाणि सन