Loose Sanskrit Meaning
अपगत, अपसरक, उद्धृ, पलायित, मुच्, मोक्षय
Definition
यः व्यवस्थितः नास्ति।
यः स्वस्थानात् दूरीभूतः।
यद् शान्तं नास्ति।
अदर्शनविशिष्टः।
यद् न ज्ञातम्।
बहुद्रवमलनिःसरणरोगः।
यः गतप्राणः।
तरुलतादीनां प्रसवः यस्मिन् फलधारणशक्तिः अस्ति।
यः पलायते।
क्षुपविशेषः यस्य पुष्पं सुगन्धितं तथा च क्षुपः कण्टकयुक्तः।
सम्पूर्णहस्तेन कृतः आघातः।
यः दृढः नास्ति।
एकस्थानबद्धस्
Example
श्यामः अव्यवस्थितां कक्षां विन्यस्यति।
स्वाधिकारात् भ्रष्टः राजा वनं गतः।
यदि चित्तम् अशान्तं तर्हि किमपि कर्तुं न शक्यते।
अधुना डायनासोर इति लुप्तः प्राणी।
तेन अस्मिन् विषये गुप्ता वार्ता कथिता।
सः अतिसारेण पीडितः।
उद्याने पुष्पाणि सन
Pump in SanskritServant in SanskritSandhi in SanskritMade-up in SanskritLack in SanskritPrecious Coral in SanskritSaltpeter in SanskritCase in SanskritSuccessive in SanskritUngodly in SanskritIn Question in SanskritEnnead in SanskritDaily in SanskritLooker in SanskritPlacard in SanskritS in SanskritBlack Pepper in SanskritMathematical Statistician in SanskritPanthera Leo in SanskritGuinea in Sanskrit