Lop Off Sanskrit Meaning
छिद्, निकृत्, व्यवच्छिद्
Definition
समूहाद् वस्तूनां पृथक्करणात्मकः व्यापारः।
पृथक्करणानुकूलः व्यापारः।
बहुषु वस्तुषु वाञ्छितानि वस्तूनि परिग्रहणानुकूलः व्यापारः।
खण्डयित्वा विदलनानुकूलः व्यापारः।
अवखण्डनेन असंलग्नानुकूलः व्यापारः।
वस्तुविशेषं विशिष्टाकारेण अभिसम्पादयितुं लवनानुकूलः व्यापारः।
विशिष्य वस्त्राणां विमलीकरणानुकूलः व्यापारः।
बहुषु वस्तुषु प्रत्येकस्य वस्तुनः सम्भेदं कृत्वा
Example
सः करण्डात् पक्वानि आम्रफलानि चिनोति।
सीता तण्डुलैः सह मिश्रितान् कुसूलान् वियुङ्क्ते।
वस्त्रापणात् अहं शाटिकानां दश वृणे।
सः छद्यां विलग्नाः आम्रस्य शाखाः अच्छैत्सीत्।
शीला वस्त्राणि प्रक्षालयति।
माता वस्त्राणां पृथक्करणं करोति।
Twenty-fifth in SanskritDevanagari in SanskritPhoebe in SanskritGround in SanskritPurity in SanskritWork-shy in SanskritMajor Planet in SanskritAbuse in SanskritHorse in SanskritToad Frog in SanskritDashing in SanskritSpirits in SanskritNonchalance in SanskritPeaceful in SanskritVerified in SanskritDiscard in SanskritGanesh in SanskritTumultuous in SanskritContagion in SanskritKama in Sanskrit