Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Lord Sanskrit Meaning

अधिप, अधिपति, अधिभू, अधीश, अधीश्वर, अर्य, स्वामी

Definition

धर्मग्रन्थैः अखिलसृष्टेः निर्मातृरूपेण स्वामिरूपेण वा स्वीकृता महासत्ता।
पूजार्थे योग्यः।
यः युद्धं करोति।
राष्ट्रस्य जातेः वा प्रधानशासकः।
स्त्रियः पाणिग्रहीता।
समन्तात् भवः
साधूनां कृते सम्बोधनम्।
सदाचरणात् जनेषु देवप्रख्यः पुरुषः।
सङ्गीते कर्नाटकपद्धत्या वर्तमानः एकः रागः।

Example

गौतमः बुद्धः पूजनीयः अस्ति।
स्वामी भृत्यम् अभिक्रुध्यति।
त्रेतायुगे श्रीरामः अयोध्यायाः नृपः आसीत्।
अलकायाः पतिः अधिकारभ्रंशात् स्वकुटुम्बस्य पालनं कर्तुम् असमर्थत्वेन अतीव दुःखी अभवत्।
सामन्तसम्भवनयैव धीरः कैलासनाथं तरसा जिगीषु""[श