Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Lordless Sanskrit Meaning

अनाथ

Definition

यस्य नाथः नास्ति।
यस्य आश्रयः नास्ति।
प्राणविशिष्टः।
देवताविशेषः हिन्दुधर्मानुसारं जगतः पालनकर्ता।
तत् किमपि यद् वस्तुतः नास्ति किन्तु सत्यं भासते।
यस्य कोऽपि नाथः नास्ति।
नाथहीनः।
ईश्वरेण विना।

Example

श्यामेन स्वस्य जीवनम् अनाथानां पालनार्थे व्यतितम्।
सुरेन्द्र महोदयः असहायानां सहायं करोति।
अस्मिन् विश्वे नैके प्राणिनः सन्ति।
एकादशस्तथा त्वष्टा द्वादशो विष्णुरुच्यते जघन्यजस्तु सर्वेषामादित्यानां गुणाधिकः।
एतद् अनाथानाम् आश्रयस्थानं वर्तते।
अनाथः