Lordship Sanskrit Meaning
ईशता, ईश्वरता, ईश्वरत्वम्, प्रभुता, प्रभुत्वम्
Definition
कस्यापि वस्तुनः सम्पत्तेः वा बलपूर्वकं स्वामित्वम्।
स्वामिनः अवस्था भावो वा।
बृहद्वृक्षः यः हिन्दूनां कृते पवित्रः अस्ति।
ओषधिविशेषः अस्य पीतवर्णीयानि मूलानि पाकादिषु व्यञ्जनत्वेन उपयुज्यन्ते रक्तशुद्धिकरत्वात् ते भेषजे तथा च देहवर्णविधायित्वात् च प्रसाधकेषु अपि उपयुज्यन्ते।
यक्षानां राजा यः इन्द्रस्य
Example
सैनिकैः दुर्गः स्वस्य अधिकारे कृतः।
पुरा भारते विदेशिनाम् आधिपत्यम् आसीत्।
स्नानादनन्तरं सः पिप्पलाय जलं ददाति।
समये अकृतेन सिंचनेन हरिद्रा शुष्का जाता। / हरिद्रा कफ-पित्तास्त्रशोथ-कण्डुव्रणापहा।
कुबेरः रावणस्य भ्राता आसीत्।
Military Man in SanskritTheater Stage in SanskritSteel in SanskritEdible in SanskritQuint in SanskritOesterreich in SanskritAuthorized in SanskritScarlet Wisteria Tree in SanskritFat in SanskritAllegement in SanskritPractice in SanskritSoft in SanskritSunniness in SanskritEnd in SanskritPassion in SanskritFaker in SanskritTender in SanskritPerfective Tense in SanskritProstitute in SanskritSubtract in Sanskrit