Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Lose Sanskrit Meaning

अपचि, उपदस्, च्यु, प्रच्यु, वियुज्य, विराध्, विहा, हा

Definition

व्यापारे अर्थस्य अपागमः।
अनुचितं कार्यम्।
हितस्य विपरितः भावः।
कस्मिंश्चित् विषये कार्ये वा लीनानुकूलः व्यापारः।
कस्यापि वस्तुनः कार्यस्य वा विनाशनानुकूलः व्यापारः।
युद्धे क्रीडायां वा प्रतिपक्षिभिः तिरस्कारानुकूलः व्यापारः।
विस्मृत्या भ्रमेण वा स्वस्वत्ववियोगानुकूलः व्यापारः।
नाशानुकूलः व्यापारः।
विस्मरण क्रिया।

अदर्शनानुकूलः व्यापारः।
अनिष्टपरिणा

Example

अस्मिन् व्यापारे व्ययः जातः।
कस्मैपि अपकारः न करणीया।
कस्यापि अहितम् न कर्तव्यम्।
मीरा कृष्णभक्तौ समाप्लवते।
तस्य व्यापारः अह्रासयत्।
महाभारतयुद्धे कौरवाः पराबभूवुः।
अहं पञ्चशतरूप्यकाणि अभ्रश्यम्।
मम कुञ्चिका मया व्यस्मारि।
तस्याः स्मितं प्रलीयते।
श्वसनं