Loss Sanskrit Meaning
अत्ययः, अपचयः, अपचितिः, अपायः, उपक्षयः, क्षतिः, क्षयः, क्षिया, नाशः, परिक्षयः, व्ययः, संक्षयः, हानिः
Definition
यस्य नाशः जातः।
अल्पस्य अवस्था भावो वा।
व्यापारे अर्थस्य अपागमः।
कस्यापि वस्तुनः अस्तित्वस्य समाप्तिः।
अनुचितं कार्यम्।
हितस्य विपरितः भावः।
दरिद्रस्य अवस्था भावो वा।
कुत्सिता भावना।
सत्तायाः अभावः।
अनिष्टपरिणामः।
कस्यापि मूर्तस्य अमूर्तस्य वा वस्तुनः नष्टत्वेन अ
Example
समयस्य अप्राचुर्यात् अहम् तत्र गन्तुम् अशक्नवम्।
अस्मिन् व्यापारे व्ययः जातः।
विनाशे काले बुद्धिः विपरीता भवति।
कस्मैपि अपकारः न करणीया।
कस्यापि अहितम् न कर्तव्यम्।
मनसि कस्यचित् विषये असद्भावो मास्तु।
वेदानुसारेण दृश्यस्य जगतः असद्भावस्य
Drone in SanskritWasp in SanskritSpry in SanskritDisunite in SanskritMoving in SanskritSwoop in SanskritGossip in SanskritDig in SanskritCharge in SanskritBright in SanskritSatiate in SanskritHalf Sister in SanskritAlike in SanskritGoing-over in SanskritSprinkling in SanskritBig Cat in SanskritVoluminous in SanskritCleanness in SanskritAny in SanskritSprouting in Sanskrit