Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Lost Sanskrit Meaning

दुर्बलाङ्ग, ध्याननिष्ठ, ध्यानमग्न, ध्यानस्थ, ध्यानिन्, नष्ट, प्रभ्रष्ट, विकलाङ्ग, विस्मृत

Definition

अदर्शनविशिष्टः।
कस्यापि कार्ये अभ्यासे वा निःशेषेण निमज्जति।
यः ध्यानं करोति।
यद् स्मरणात् अपगतम्।
यः विस्मयान्वितः।
यः केनापि कार्यादिना पीडितः।
यः प्रभ्रंशति।
यः ध्याने मग्नः अस्ति।

यस्य पुनःप्राप्तेः सम्भावना नास्ति ।
यस्य सम्पूर्णं शरीरं आकृतिः वा जले वर्तते ।

Example

विकलाङ्गानां मनुष्याणां सहाय्यं करणीयम्।
अधुना डायनासोर इति लुप्तः प्राणी।
ईश्वरचिन्तने मग्नः अस्ति सः।
ध्यानी पुरुषः ध्यानेन यथार्थं जानाति।
अहं विस्मृतं काव्यं प्रत्यादिशामि।
तस्य कार्यं दृष्ट्वा सर्वे विस्मिताः।
आरक्षकाः नष्टं पुरुषम् अन्विष्यन्ति।
ध्यानमग्नस्य ऋषेः शरीरं जर्जरम् अभवत्।