Lot Sanskrit Meaning
अधिविधा, अभिदा, चयः, दाविदा, धृषुः, प्रकरः, राशिः, विधा, संधू, संहतिः
Definition
एकस्मिन् स्थाने स्थापितानि स्थितानि वा नैकानि वस्तूनि।
यदनु मनुष्यस्य सर्वकर्माणि पूर्वं निश्चितानि भवन्ति ललाटदेशश्च यस्य स्थानत्वेन अभिमतः तत् अनिवार्यं तत्वम्।
समानवस्तूनाम् उन्नतः समूहः।
Example
अस्मिन् समुदाये नैकाः महिलाः सन्ति।
रामश्यामयोर्मध्ये अन्नस्य राशेः विभाजनं कृतम्।
Unworried in SanskritResoluteness in SanskritSin in SanskritUnwavering in SanskritConflate in SanskritAutomotive Vehicle in SanskritSquare in SanskritVituperation in SanskritSteady in SanskritStretch in SanskritMortal in SanskritContender in SanskritBrooding in SanskritBellows in SanskritGather in SanskritChinese Parsley in SanskritCalligraphy in SanskritBouldered in SanskritVoluptuous in SanskritEgo in Sanskrit