Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Lot Sanskrit Meaning

अधिविधा, अभिदा, चयः, दाविदा, धृषुः, प्रकरः, राशिः, विधा, संधू, संहतिः

Definition

एकस्मिन् स्थाने स्थापितानि स्थितानि वा नैकानि वस्तूनि।
यदनु मनुष्यस्य सर्वकर्माणि पूर्वं निश्चितानि भवन्ति ललाटदेशश्च यस्य स्थानत्वेन अभिमतः तत् अनिवार्यं तत्वम्।
समानवस्तूनाम् उन्नतः समूहः।

Example

अस्मिन् समुदाये नैकाः महिलाः सन्ति।
रामश्यामयोर्मध्ये अन्नस्य राशेः विभाजनं कृतम्।