Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Lotus Sanskrit Meaning

अम्बुजन्म, अम्बुजम्, अम्बुपद्मम्, अम्बुरुहम्, अम्भोजम्, अम्भोरुहम्, अरविन्दम्, कजम्, कञ्जम्, कमलम्, कुटपम्, कुशेशयम्, तामरसम्, नलम्, नलिनम्, पङ्कजम्, पङ्केरुहम्, पाथोजम्, पाथोरुहम्, पुष्करम्, महोत्पलम्, राजीवम्, वारिरुहम्, वार्जम्, विसकुसुमम्, शतपत्रम्, श्रीः, सरसिजम्, सरसीरुहम्, सलिलजम्, सहस्रपत्रम्, सारसम्, सुजलम्

Definition

जलपुष्पविशेषः यस्य गुणाः शीतलत्व-स्वादुत्व-रक्तपित्तभ्रमार्तिनाशित्वादयः।
जलजक्षुपविशेषः यस्य पुष्पाणि अतीव शोभनानि सन्ति ख्यातश्च।
व्याधिविशेषः यस्मिन् रक्ते पित्तवर्णकस्य आधिक्यात् त्वङ्नेत्रादयः पीताः भवन्ति।

Example

बालकः क्रीडासमये सरोवरात् कमलानि लूनाति।
पाण्डुरोगो गरिष्ठोपि भवेद्धातुक्षयङ्करः।