Loud Sanskrit Meaning
तीक्ष्ण, तीव्र
Definition
तत् तत्त्वम् यस्य प्रभावेण किमपि कार्यं कर्तुं कारयितुं वा शक्यते।
यः प्रयतति।
यः ऊर्ध्वदिशि वर्धितः।
शारीरकानि कष्टानि।
शाखा-पर्ण-स्कन्ध-मूलादि-युक्ता दीर्घजीवीनी वनस्पतिः।
तेजोयुक्तम्।
यः जात्यां पदे गुणे वा उन्नत स्थाने अस्ति।
बलेन सह।
यः व्यथते।
कान्तेः शोभा।
विद्युत् तथा च अग्नेः उत्प
Example
अस्मिन् कार्ये तव शक्तिं ज्ञास्यामि।
उद्योगिनः पुरुषस्य कृते किमपि असम्भवं नास्ति। / उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीर्दैवेन देयमिति कापुरुषा वदन्ति।, दैवं निहत्यकुरु पौरुषमात्मशक्त्या यत्ने कृते यदि न सिद्ध्यति कोऽत्र दोषः।।(नीतिसार 13)
परिश्रमैः प्रेयं श्रेयम् अपि प्राप्तुं शक्यते।
वृक्षाणां रक्षणं कर्तव्
Cop in SanskritAdvance in SanskritBarber in SanskritMasterpiece in SanskritWorship in SanskritInfeasible in SanskritUndetermined in SanskritInspirational in SanskritGive The Axe in SanskritWeariness in SanskritHabiliment in SanskritFarm in SanskritLeave in SanskritArchitect in SanskritGood-for-nothing in SanskritFriendless in SanskritTrend in SanskritFeed in SanskritPlunder in SanskritVerbal Description in Sanskrit