Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Lounge Sanskrit Meaning

तल्पम्, सुखासनम्, स्रस्तरः, स्रस्तरम्

Definition

विचारविनिमयार्थे सम्मिलिताः जनाः।
व्यायामविशेषः- यस्मिन् पुनः पुनः उपविश्यते उत्थीयते च।
यात्रिकाणां निवासस्य स्थानम्।
योगस्य आसनम्।
गृहस्य प्रवेशद्वारस्य निकटः कक्षः यस्मिन् कुलवृद्धाः उपविशन्ति अभ्यागतान् मिलन्ति च।

उपवेशनस्थानम्।
उपवेशनस्य विशिष्टा पद्धतिः।

Example

कृषकाणां सभायां कृषकस्य विकल्पविषये विचारविनिमयः कृतः।
मल्लः प्रतिदिनं प्रातः पादव्यायामं करोति।
केदारनाथस्य यात्रायां अस्माभिः एकस्मिन् पथिकाश्रमे विश्रामः कृतः।
योगासनैः बहवः व्याधयः दूरीकर्तुं शक्यन्ते।
भवतां दर्शनस्य अभिलाषी अतिथिः प्रकोष्ठे प्रत्यासन्नः अस्ति।

भोजनसमये आसनं सम्यक् भव