Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Louse Sanskrit Meaning

कुणः, प्रावारकीटः

Definition

मनुष्याणां केशाम्बराश्रया कीटः।
युकायाः आकारस्य एकः श्वेतः कीटः यः अधिकतया मलिने वस्त्रे प्राप्यते।
तद् स्थानं यत्र विविधाः पशवः पक्षिणश्च जनानां दर्शनार्थं स्थापिताः सन्ति।
यहूदीधर्मस्य अनुयायी।

Example

नागवल्लीद्रनयलेपनेन मौलौ यूका पतन्ति।
स्वच्छतायाः अभावात् पुटिते वस्त्रे कुणः भवति।
बालकाः प्राणिसङ्ग्रहालयम् अटितुम् अगच्छन्।
अस्मिन् नगरे यहूदीनां सङ्ख्या अधिका वर्तते।