Louse Sanskrit Meaning
कुणः, प्रावारकीटः
Definition
मनुष्याणां केशाम्बराश्रया कीटः।
युकायाः आकारस्य एकः श्वेतः कीटः यः अधिकतया मलिने वस्त्रे प्राप्यते।
तद् स्थानं यत्र विविधाः पशवः पक्षिणश्च जनानां दर्शनार्थं स्थापिताः सन्ति।
यहूदीधर्मस्य अनुयायी।
Example
नागवल्लीद्रनयलेपनेन मौलौ यूका पतन्ति।
स्वच्छतायाः अभावात् पुटिते वस्त्रे कुणः भवति।
बालकाः प्राणिसङ्ग्रहालयम् अटितुम् अगच्छन्।
अस्मिन् नगरे यहूदीनां सङ्ख्या अधिका वर्तते।
Groundwork in SanskritDaring in SanskritBring Forth in SanskritVisible Light in SanskritFly in SanskritCondition in SanskritShadowiness in SanskritSw in SanskritMad in SanskritThirtieth in SanskritHonorable in SanskritFuture Day in SanskritAtomic Number 16 in SanskritDeliverer in SanskritOnion Plant in SanskritTuition in SanskritSuddenly in SanskritSmallness in SanskritInviolable in SanskritCon in Sanskrit