Love Sanskrit Meaning
अनङ्गरागः, अनुरक्तिः, अनुरञ्ज्, अनुरागः, अनुरागः; प्रणयः, अभिरुचिः, अभिलाषः, कामः, प्रश्रयः, प्रीतिः, प्रीतिभावः, प्रेम, प्रेमबन्धः, प्रेमभावः, भावः, रति, रागः, रुचिः, शृंगारभावः, शृङ्गारः, स्निह्, स्नेहः, स्नेहभावः, हार्द्दम्
Definition
कनीयसि ममता।
कामस्य देवता।
यः अत्यन्तं निकटः।
आसञ्जनस्य क्रिया भावो वा।
मनोधर्मविशेषः।
ज्येष्ठानां कनीयांसः प्रति वात्सल्ययुक्तः अनुरागानुकूलः व्यापारः।
अभीष्टस्य भावः।
यस्य अन्तर्भागे किमपि नास्ति।
कामदेवस्य द्वितीया पत्नी।
अत्यन्तं स्नेहकरणानुकूलः व्यापारः।
वस्तुगुणादिषु रिक्तः।
प्रीत्यनुकूलः व्यापारः।
गणिते वर्तमाना सा सङ्
Example
नेहरुमहोदयस्य बालेषु महत् वात्सल्यम्। / न पुत्र(स्य) वात्सल्यमपाकरिष्यति।
कामदेवेन शिवस्य क्रोधाग्निः दृष्टः।
माता बालकेषु स्निह्यति।
सः अभिरुच्याः अनुसरेण कार्यं करोति।
रतेः प्रियतमः आसीत् कामदेवः प्रीतेः अपेक्षया।
सर्वे बालकान् लालयन्ति।
सः तस्य बालकान् प्रीणाति।
एकस्य अग्रे शून्यम् लिखित्