Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Low Sanskrit Meaning

अकुल, अणकः, अधम, अधर, अनकः, अरमः, अर्वा, अवद्यः, अवमः, आणकः, कुत्सितः, कुपूयः, खेटः, गर्ह्यः, नर्द्, निकृष्ट, नीवा, प्रतिकृष्ट, याप्यः, रेपः, रेफः, लघु, हम्भाय्

Definition

यद् त्यक्तुं योग्यम्।
यः क्लाम्यति।
निन्दितुं योग्यः।
यस्य संकल्पः दुष्टः।
यत् अल्पमूल्येन क्रेतुं शक्यते।
अधो दिशायाम्।
परिधीयते अनेन।
शत्रुतावशाद् अन्यराज्यैः सह सशस्त्रसेनाबलेन धर्मलाभार्थम् अर्थलाभार्थं यशोलाभार्थं वा योधनम्।
यद् कथनीयं नास्ति।
यः उपयोगी नास्ति अथ वा यस्य उपयोगः नास्ति।
यस्य ग

Example

चौर्यं धूर्तता आदीनि त्याज्यानि कर्माणि।
श्रान्तः पथिकः वृक्षच्छायायां श्राम्यति।
पुनः पुनः किमर्थं निद्यं कर्म करोषि।
तस्य वाहनस्य गतिः मन्दा जाता।
जाल्मः अन्यस्य हितं न पश्यति।
विक्रये अल्पमूल्यानि वस्तूनि सन्ति।
अधो निर्दिष्टानां प्रश्नानाम् उत्तराणि ददतु।
अस्य वृत्तेः परिधिं गण