Lowbred Sanskrit Meaning
अशिष्टः, असभ्यः, असंस्कृतः, असाधुः, संस्कारहीनः
Definition
यः जायते।
यः मुह्यति यस्य बुद्धिः अल्पा वा।
यः अन्यस्य उचितम् आदरं न करोति।
यस्मिन् स्वादो नास्ति।
यः साधुसदृशं मिथ्या आचरति।
यः सभ्यः नास्ति।
यः अन्यैः सह धृष्टतया व्यवहारं करोति।
शाखा-पर्ण-स्कन्ध-मूलादि-युक्ता दीर्घजीवीनी वनस्पतिः।
यद् रूपि नास्ति।
सः व्यक्तिः यस्य
Example
जातस्य मृत्युः ध्रुवम्।
मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
रामः अनादरी बालकः अस्ति।
अद्यतनीयं भोजनं अस्वादिष्टम्।
अधुना समाजे पाखण्डिनः दृश्यन्ते।
मोहनः धृष्टः अस्ति।
वृक्षाणां
Largess in SanskritClad in SanskritCastle In The Air in SanskritObtainable in SanskritSightlessness in SanskritGautama Siddhartha in SanskritHefty in SanskritTake On in SanskritReduction in SanskritUnfavourable in SanskritPlus in SanskritNanny in SanskritPanic in SanskritMeasure Out in SanskritDisturbed in SanskritIntellection in SanskritNonpareil in SanskritStatistician in SanskritLac in SanskritShiva in Sanskrit