Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Lowbred Sanskrit Meaning

अशिष्टः, असभ्यः, असंस्कृतः, असाधुः, संस्कारहीनः

Definition

यः जायते।
यः मुह्यति यस्य बुद्धिः अल्पा वा।
यः अन्यस्य उचितम् आदरं न करोति।
यस्मिन् स्वादो नास्ति।
यः साधुसदृशं मिथ्या आचरति।
यः सभ्यः नास्ति।
यः अन्यैः सह धृष्टतया व्यवहारं करोति।
शाखा-पर्ण-स्कन्ध-मूलादि-युक्ता दीर्घजीवीनी वनस्पतिः।
यद् रूपि नास्ति।
सः व्यक्तिः यस्य

Example

जातस्य मृत्युः ध्रुवम्।
मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
रामः अनादरी बालकः अस्ति।
अद्यतनीयं भोजनं अस्वादिष्टम्।
अधुना समाजे पाखण्डिनः दृश्यन्ते।
मोहनः धृष्टः अस्ति।
वृक्षाणां