Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Lower Sanskrit Meaning

अवतृ

Definition

कस्याः अपि सङ्ख्यायाः अन्यस्याः सङ्ख्यायाः न्यूनीकरणम्।
यस्य मात्रा अधिका नास्ति।
यस्य मूल्यम् न्यूनं जातम्।
कस्माद् अपि वस्तुनः कस्याः अपि संङ्ख्यायाः वा तदवयवभूतस्य अंशस्य क्षयात्मकः व्यापारः।
अधिकमात्रायाः न्यूनमात्रिकस्य परिहानानुकूलः व्यापारः।

Example

व्यवकलनाद् अनन्तरं चत्वारः इति उत्तरं प्राप्तम्।
शासनेन दैनंदिने व्यवहारे ये वस्तूनि आवश्यकानि तेषां मूल्यानि न्यूनीकृतानि।
सः गणनायै पञ्चदशभ्यः सप्त औनयत्।
मोहनः यानात् भारम् अवतरति।
छात्रः कृष्णफलके लिखितान् प्रश्नान् पुस्तिकायां लिखति।
शौनिकः अजस्य चर्म