Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Lowland Sanskrit Meaning

अधोभूमिः, अनुच्च, अनुन्नत, उपत्यका

Definition

निर्गताः जनाः यस्मात्।
यद् उद्विग्नं नास्ति।
यद् न ज्ञातम्।
यस्य मूल्यम् न्यूनं जातम्।
यः नमनशीलः।
यः किमपि न वदति।
यः उन्नतः नास्ति।
यः जातिपदगुणादिषु अवकृष्टः।

शैलस्य अधोभागः।
यद् सङ्गृह्यते।

Example

सन्ताः निर्जने स्थाने वसन्ति।
मोहनस्य जीवनं शान्तम् अस्ति।
तेन अस्मिन् विषये गुप्ता वार्ता कथिता।
नन्दादेवी इति शिखरम् एवरेस्ट इति शिखरात् अनुच्चम् अस्ति।
हनुमान् विनम्रेण भावेन नतः।
बालकाः पाठशालायाः लघ्वीं भित्तिकाम् उल्लङ्घ्य गच्छन्ति।
उच्चवर्गः निरन्तरं निम्नं वर्गं पीडयति।

अस्य शैलस्य