Loyal Sanskrit Meaning
देशभक्त, राष्ट्रभक्त
Definition
यः कस्यचित् प्रति निष्ठां श्रद्धां भक्तिं वा धारयति।
विश्वसितुं योग्यः।
विश्वस्तुम् योग्यः।
यः स्वदेशस्य उन्नतिम् इच्छति तदर्थं प्रयतते च।
यः सहचरं प्रति एकनिष्ठः अस्ति।
Example
तुलसीदासः प्रभुरामचन्द्रं प्रति निष्ठावान् आसीत्।
श्यामः विश्वसनीयः अस्ति।
कलियुगे विश्वासार्हः दुर्लभः।
आजादभगतसिंहादयः स्वदेशभक्ताः स्वतन्त्रतायै आत्मबलिदानम् अकुर्वन्।
मोहनः स्वस्य पत्नीं प्रति सहचरैकनिष्ठः अस्ति।
देशभक्तः वीरः मृत
Devilry in SanskritFictional in SanskritKeen in SanskritPseud in SanskritChef-d'oeuvre in SanskritSparge in Sanskrit32nd in SanskritGreat Lakes State in SanskritAliveness in SanskritComputer Programme in SanskritUntutored in SanskritDrop in SanskritWork in SanskritHide And Go Seek in SanskritMeshing in SanskritPiercing in Sanskrit18th in SanskritApace in SanskritWitness in SanskritDatura in Sanskrit