Lucre Sanskrit Meaning
अर्जनम्, उत्पत्तिः, प्रयोजनम्, प्राप्तिः, लब्धिः, लाभः
Definition
सुवर्णरुप्यकादयः।
सा पुञ्जी या केन अपि उद्योग-व्यापार-व्यवसायादिषु लाभांशप्राप्तेः अपेक्षया निवेशिता अस्ति।
धनांशेन युक्तः।
उपयोगिनां तथा च मूल्यवतां वस्तूनां समूहः।
गणिते अधिकस्य चिह्नम्।
Example
साधु कार्यार्थे एव धनस्य वियोगः करणीयः।
चुम्बकस्य द्वौ धनात्मकौ बिन्दू परस्परात् प्रतिकर्षतः।
पूर्वं गोपालकानां सम्पन्नता तेषां गोरूपं धनम् एव आसीत्।
अस्मिन् गणितस्य प्रश्ने धनस्य स्थाने ऋणस्य चिह्नं दत्तम्।
Allium Sativum in SanskritElbow in SanskritSunshine in SanskritSubordinate in SanskritDiscoverer in SanskritTrencherman in SanskritIgnore in SanskritCongruence in SanskritBase in SanskritSupposition in SanskritDry in SanskritAggregation in SanskritObtuse in SanskritDefective in SanskritSubordinate in SanskritTry in SanskritHarshness in SanskritRattlepated in SanskritPress in SanskritMankind in Sanskrit