Lukewarm Sanskrit Meaning
ईषदुष्ण, कवोष्ण, निरुत्साहिन्, मन्दोष्ण, स्फूर्तिहीन
Definition
यः किमपि कार्यं न करोति।
यस्मिन् उत्साहः स्फूर्तिः वा नास्ति।
यः आसक्तः नास्ति।
उभयपक्षभिन्नः।
यस्य संसारे आसक्तिः नास्ति।
यः कस्यापि चिन्तां न करोति।
यः किञ्चिद् उष्णमस्ति।
Example
अकर्मण्यं व्यक्तिं सर्वे निन्दन्ति।
स्फूर्तिहीनाः क्रीडापटवाः दलात् बहिः कृताः।
सः रूढीं प्रति अनासक्तः।
नैके उदासीनाः नेतारः सन्ति अतः केन्द्रशासनेन कस्यापि दलस्य शासनं न स्थपितं राष्ट्रपतेः शासनं घोषितम्।
सः सहेलः स्वस्य विचारे एव मग्नः अस्ति।
कवोष्णेन उदकेन कवलं क्रियते चेत् कण्ठस्य
Heartsease in SanskritPurple in SanskritHemorrhage in SanskritObstructer in SanskritKameez in SanskritComplete in SanskritMud in SanskritFag Out in SanskritJailer in SanskritCarrying Out in SanskritDiscount in SanskritRolling in SanskritVision Defect in SanskritTrue Cat in SanskritBore in SanskritPrajapati in SanskritCompounding in SanskritItch in SanskritPop Out in SanskritPass in Sanskrit