Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Lukewarm Sanskrit Meaning

ईषदुष्ण, कवोष्ण, निरुत्साहिन्, मन्दोष्ण, स्फूर्तिहीन

Definition

यः किमपि कार्यं न करोति।
यस्मिन् उत्साहः स्फूर्तिः वा नास्ति।
यः आसक्तः नास्ति।
उभयपक्षभिन्नः।
यस्य संसारे आसक्तिः नास्ति।
यः कस्यापि चिन्तां न करोति।
यः किञ्चिद् उष्णमस्ति।

Example

अकर्मण्यं व्यक्तिं सर्वे निन्दन्ति।
स्फूर्तिहीनाः क्रीडापटवाः दलात् बहिः कृताः।
सः रूढीं प्रति अनासक्तः।
नैके उदासीनाः नेतारः सन्ति अतः केन्द्रशासनेन कस्यापि दलस्य शासनं न स्थपितं राष्ट्रपतेः शासनं घोषितम्।
सः सहेलः स्वस्य विचारे एव मग्नः अस्ति।
कवोष्णेन उदकेन कवलं क्रियते चेत् कण्ठस्य