Lump Sanskrit Meaning
शोथः
Definition
कर्तव्यमाचरन् कार्यमकर्तव्यमनाचरन् , तिष्ठति प्रकृताचारे सः।
परिवीतानां परस्परेषु अतिश्लिष्टानां वा रज्ज्वादीनां बन्धनम्।
शरीरे जातः जन्मतः वर्तमानः वा उन्नतभागः।
शरीरे अवयवानाम् अस्थ्नां योगः येन अवयवानाम् उन्नमनम् उपनमनम् वा शक्यं भवति।
मृदाशिलादीनां घनः खण्डः।
वंशशलाकया विनिर्मितं पात्रम्।
सः व्य
Example
आर्यान् पूजयेत्। / यद् आर्यमस्यामभिलाषि मे मनः।
वस्त्रस्य ग्रन्थिः अतीव दृढः।
तस्य शिरसि वामभागे एकः स्फोटः अस्ति।
अहम् अङ्गुलीनां संधिषु वेदनाम् अनुभवामि।
बालकः पिण्डेन आम्रान् छिनत्ति।
वंशपात्रे पुष्पाणि सन्ति।
विविधैः उपायैः अपि तस्य स
Thirty-sixth in SanskritWearable in SanskritCicer Arietinum in SanskritCachexy in SanskritConstructor in SanskritImmediate in SanskritTutorship in SanskritExhalation in SanskritTake Away in SanskritChannel in SanskritComplex in SanskritEnliven in SanskritClinch in SanskritTouch in SanskritSpectator in SanskritSugar Cane in SanskritUnrhymed in SanskritUndetermined in SanskritJump in SanskritRoyal Line in Sanskrit