Luscious Sanskrit Meaning
अनुक, अभिक, अभिलाषुक, अभीक, कमन, कमितृ, कम्र, कामग्रस्त, कामजित, कामन, कामप्रवण, कामयिता, कामयुक्त, कामवृत्ति, कामाक्रान्त, कामातुर, कामाधीन, कामान्ध, कामान्वित, कामार्त, कामाविष्ट, कामासक्त, कामिन्, कामुक, कामोपहत, जातकाम, मैथुनाभिलाषिन्, मैथुनार्थिन्, मैथुनेच्छु, रतार्थिन्, रसवत्, रस्य, लम्पट, लापुक, व्यवायपरायण, व्यवायिन्, सकाम, सम्भोगाभिलाशिन्, सरस, सुरतार्थिन्, स्त्रीपर, स्त्रीरत, स्वादु
Definition
यः सततकर्तव्यकर्मानुष्ठाता प्रकृताचारशीलः तथा च न्यायपथावलम्बी अस्ति।
येन पूर्वमेव प्रतीतिः अनुभूता।
अग्नेः ऊर्ध्वगामि अर्चिः।
यः इच्छति।
निर्गतः आमयो यस्मात्।
यस्मात् मलं दूरीकृतम्।
खगविशेषः।
यद् विनोदेन परिपूर्णम्।
यः स्त्रीसम्भोगाभिलाषी अस्ति।
यः व्यभिचारः करोति।
भयविरहितः।
स्वनामख्यातवृक्षविशे
Example
जगति बहवः साधवः जनाः सन्ति।
अधुना रेलयानस्य आरक्षणप्राप्तिः कियती कठीना इति अनुभवी पुरुषः जानाति।
रामः पुस्तकं क्रेतुम् इच्छुकः अस्ति।
शुद्धस्य सुवर्णस्य आभूषणम् एतत्।
सारसाय मत्स्यं रोचते।
तस्य पार्श्वे नैकाः विनोदकाः ग्रन्थाः सन्ति।
सः कामुकः व्यक्ति