Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Lust Sanskrit Meaning

मदविह्वलता, रिरंसा, लम्पटता, लाम्पट्यम्, लौल्यम्

Definition

प्रायः अतिप्रापणस्य इच्छा।
मनोधर्मविशेषः।
मैथुनस्य इच्छा।
ईप्सितकार्यसिद्ध्यर्थं येन केन प्रकारेण अन्यजनानाम् इच्छापूर्तेः आश्वासनात् प्रस्थापितः प्रभावः

Example

लोभः पापस्य कारणम्।
ब्रह्मचारिणः कामेच्छाम् अभिभूय स्वव्रतं आचरति।
नूतनद्विचक्रीवाहनस्य आकर्षणात् युवकः तद्दिव्यं कर्तुम् उद्यतः