Luster Sanskrit Meaning
आभा, इन्दिरा, कांति, कान्तिः, छटा, छवि, दीप्तिः, द्युतिः, प्रकाशः, बहार, रत्नकिरणः, रत्नदीप्तिः, रत्नद्युतिः, रत्नप्रभा, रमणीयता, शोभा, सुन्दरता, सौंदर्य, सौन्दर्य, सौन्दर्यम्
Definition
रत्नस्य शोभा प्रकाशः च।
कान्तेः शोभा।
सा पीडा या वारंवारम् अनुभूयते।
Example
सः चौरः तस्य सुवर्णकारस्य आपणाद् प्राप्तानाम् रत्नानां द्युतिं दृष्ट्वा हर्षभरितः अभवत्।
तस्य आभा मुखोपरि दृश्यते।
वेदना प्रायः मम प्राणान् हरति।
Heritor in SanskritSoak Up in SanskritCinque in SanskritKohl in SanskritAt Length in SanskritSaltation in SanskritHoly Man in SanskritBody Waste in SanskritEverlasting in SanskritSinning in SanskritInnocence in SanskritHeart in SanskritVulture in SanskritBroken-down in SanskritFairish in SanskritLove in SanskritQuint in SanskritJudicature in SanskritMuskmelon in SanskritFormer in Sanskrit