Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Lustre Sanskrit Meaning

आभा, इन्दिरा, कांति, कान्तिः, छटा, छवि, दीप्तिः, द्युतिः, प्रकाशः, बहार, रत्नकिरणः, रत्नदीप्तिः, रत्नद्युतिः, रत्नप्रभा, रमणीयता, शोभा, सुन्दरता, सौंदर्य, सौन्दर्य, सौन्दर्यम्

Definition

सा शक्तिः तत्त्वं वा यया अन्यानि वस्तूनि दृग्गोचराणि भवन्ति।
रत्नस्य शोभा प्रकाशः च।
ग्रन्थसन्धिः।
किमपि वस्तु कमपि विषयं वा अधिकृत्य कृतं चिन्तनम्।
कान्तेः शोभा।
सा पीडा या वारंवारम् अनुभूयते।
अक्षिभ्यां रूपग्रहणम्।
काञ्चित् घटनाम् अधिकृत्य समाचारपत्रे

Example

सूर्यस्य आगमनेन दिशः प्रकाशेण कास्यन्ति।
सः चौरः तस्य सुवर्णकारस्य आपणाद् प्राप्तानाम् रत्नानां द्युतिं दृष्ट्वा हर्षभरितः अभवत्।
उपाध्यायेन प्रवचने गीतायाः पञ्चमस्य अध्यायस्य विवरणं कृतम्।
अस्माकं मतेन भवताम् इदं कार्यं न समीचिनम्।
तस्य आभा मुखोपरि दृश्यते।
वेदना प्रायः मम प्राणा