Lying Sanskrit Meaning
अनृतवादी, असत्यवादः, मिथ्यावादः, मिथ्यावादी, मृषावादी
Definition
कल्पनोद्भवः।
यः असत्यं वदति।
यत् सत्यं नास्ति।
तद् वचनम् यद् अयथार्थम् अन्यायसङ्गतम् अधर्मसङ्गतं च
यः किमपि कार्यं न करोति।
विना फलम्।
यः भाषणेन जनान् छलयति ।
Example
सः कल्पितां कथां शृणोति।
सः मिथ्यावादी अस्ति।
अकर्मण्यं व्यक्तिं सर्वे निन्दन्ति।
त्वं तस्मात् सवाक्च्छलात् जनात् रक्षितः तिष्ठतु तुम उस अलाम व्यक्ति से बचकर रहना ।
केचन जनाः असत्यवादेन तावत् अभ्यस्ताः भवन्ति येन कदापि तेषां मुखात् सत्यभाषणं न भवति।
Forgotten in SanskritImagine in SanskritKidnapper in SanskritTotal in SanskritHard Liquor in SanskritSorghum Bicolor in SanskritNaturalistic in SanskritSombre in SanskritPut in SanskritSimulation in SanskritSabbatum in SanskritRadish Plant in SanskritResponsibleness in SanskritAlways in SanskritPale in SanskritCurcuma Domestica in SanskritReverse in SanskritImitation in SanskritBird Feed in SanskritDenizen in Sanskrit