Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

M Sanskrit Meaning

सहस्र

Definition

यद् गच्छतः वस्तुनः गतिं मिमीते।
दशशतानि अभिधेया।

दीर्घतायाः मापनस्य उपकरणम्।
दशशतयोः गुणनफलरूपेण प्राप्ता सङ्ख्या।
अङ्कानां स्थानानां गणनायाम् एककात् आरभ्य चतुर्थं स्थानं यत्र सहस्रगुणितस्य बोधः भवति।

Example

अस्य वाहनस्य गतिमापकः कार्यं न करोति।
तेन मह्यं ऋणरूपेण सहस्राणि रुप्यकाणि दत्तानि।

करांशुकस्य कृते द्वे मीटरपरिमाणम् यावत् वस्त्रम् आवश्यकम्।
पञ्चशताधिकं पञ्चशतं सहस्रं भवति।/पापरोगी सहस्रस्य दातुर्नाशयते फलम्""[मनु. 3.177]
द्व्यधिकपञ्चसहस्रम् इत्यस्यां सङ्ख्यायां