Mace Sanskrit Meaning
जातिकोशी, जातिपत्रम्, जाती, दण्डः
Definition
न अच्छः।
यद् कामपूर्णम् अस्ति।
यः साधुः नास्ति।
अस्त्रविशेषः-लोहमयः सघनगोलदण्डः।
बृहत् काष्ठम्।
विजयां निर्मातुम् उपयुक्तः दण्डः।
यस्य व्यवहारः प्रवृत्तिः चरित्रं वा साधु नास्ति।
मालतीफलस्य गन्धयुक्तत्वक्।
Example
पाठशालायां मलिनं वासं परिधृत्य न आगन्तव्यम्।
तस्य कामुका वार्ता मह्यं न रोचते।
भीमसेनः गदया कृते युद्धे निपुणः आसीत्।
तेन दण्डेन श्वानः उपहतः।
सः विजयादण्डेन विजयां निर्माति।
असाधुभिः शिशुभिः सह मा खेल।
जातिपत्रं भोजने उपस्करे ओषधरूपेण च उपयुज्यते।
Consecrated in SanskritHeight in SanskritEmbrace in SanskritTooth in SanskritIntemperance in SanskritFace Fungus in SanskritClustering in SanskritApproximate in SanskritGet On in SanskritWork in SanskritBug in SanskritGibbousness in SanskritGoing Away in SanskritStodgy in SanskritShoelace in SanskritDiametric in SanskritCollected in SanskritChili in SanskritGanges River in SanskritCall For in Sanskrit