Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Mace Sanskrit Meaning

जातिकोशी, जातिपत्रम्, जाती, दण्डः

Definition

न अच्छः।
यद् कामपूर्णम् अस्ति।
यः साधुः नास्ति।
अस्त्रविशेषः-लोहमयः सघनगोलदण्डः।
बृहत् काष्ठम्।
विजयां निर्मातुम् उपयुक्तः दण्डः।
यस्य व्यवहारः प्रवृत्तिः चरित्रं वा साधु नास्ति।
मालतीफलस्य गन्धयुक्तत्वक्।

Example

पाठशालायां मलिनं वासं परिधृत्य न आगन्तव्यम्।
तस्य कामुका वार्ता मह्यं न रोचते।
भीमसेनः गदया कृते युद्धे निपुणः आसीत्।
तेन दण्डेन श्वानः उपहतः।
सः विजयादण्डेन विजयां निर्माति।
असाधुभिः शिशुभिः सह मा खेल।
जातिपत्रं भोजने उपस्करे ओषधरूपेण च उपयुज्यते।