Machine Sanskrit Meaning
यन्त्रम्
Definition
गतं दिनम्।
अनागतदिनेषु अद्यतनात् परः प्रथमः अहः।
कालविशेषः- वर्तमानकालोत्तरकालीनोत्पत्तिकत्वम्।
पूर्वं गतः कालः।
वस्तुनः अङ्गानि येषां तद् वस्तु अङ्गि।
तदुपकरणं यद् वस्तुनां निर्माणे उपयुज्यते तथा च विविधेषु कार्येषु मानवानां साहाय्यकं भवति।
तद् प्रायः चक्रिकायुक्तं वाहनं यद् मनुष्यान् वस्तूनि वा एक
Example
ह्यः मुद्रितः एषः लेखः वर्तमानपत्रे।
येन केन प्रकारेण श्वः कार्यं सम्पूर्णताम् नेष्यामि।
अस्य यन्त्रस्य सर्वे खण्डाः एकस्मिन् एव यन्त्रालये निर्मिताः।
आधुनिके युगे नूतनानां यन्त्राणां निर्माणं भवति।
वयं चतुष्पथे यानं प्रतीक्षामहे।
अग्निरथः समये विरामस्थानम् आगतः।
ह्यः अहम्
Occult in SanskritWuss in SanskritPreserve in SanskritUntoward in SanskritFloor in SanskritBull in SanskritMulishness in SanskritArishth in SanskritHonorable in SanskritWide in SanskritUpgrade in SanskritYouth in SanskritAuspicious in SanskritUtilization in SanskritBomb in SanskritHonorable in SanskritTender in SanskritDiscipline in SanskritMammilla in SanskritFog in Sanskrit