Macho Sanskrit Meaning
पौरुष
Definition
मानवसम्बन्धि।
पुमान् मानवजातीयः।
यः बलवान् अस्ति तथा च यः वीरायते।
स्त्रियः पाणिग्रहीता।
पुरुषसम्बन्धी।
पुरुषसदृशम्।
Example
अन्यस्य साहाय्यम् इति मानुषं कर्म।
द्विधा कृत्वात्मनो देहम् अर्द्धेन पुरुषोऽभवत्। अर्द्धेन नारी तस्यां स विराजम् असृजत् प्रभुः।
सोहराबः रुस्तमः च द्वौ वीरौ युध्येते।
अलकायाः पतिः अधिकारभ्रंशात् स्वकुटुम्बस्य पालनं कर्तुम् असमर्थत्वेन अतीव दुःखी अभवत्।
अस्मिन्
Serenity in SanskritPrescript in SanskritRajanya in SanskritIv in SanskritDuck Soup in SanskritCloud in SanskritEsteem in SanskritProverb in SanskritSimplicity in SanskritSenior in SanskritTouch in SanskritRub in SanskritPlaintiff in SanskritSiva in SanskritKnave in SanskritPlease in SanskritPomelo Tree in SanskritComfort in SanskritMenstruation in SanskritBaisakh in Sanskrit