Mad Sanskrit Meaning
उत्कट, उद्युत, उन्मत्त, उन्मत्तक, उन्मदित, कुश, दृप्त, निर्दट, निर्दड, प्रमत्त, प्रमद, मत्त, मदकल, मोमुघ, वातहत, वातुल, वातूल, सोन्माद, ह, हतचित्त, हतचेतस्, हरिप्रिय
Definition
यः मुह्यति यस्य बुद्धिः अल्पा वा।
यः अन्यान् शठयति।
यः अतीव उत्कण्ठितः।
प्रतिकूले सति तैक्ष्ण्यस्य प्रबोधः।
अनुरक्तः पुरुषः।
प्रेम्णा आसक्तः।
सा प्रतियोगिता यस्यां प्रतियोगिनः सम्मेलनानन्तरं तत्काले एव स्वेच्छया प्रतियोगी विचिनुते।
Example
मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
खलाः अन्यस्य अहितार्थे एव चिन्तयन्ति।
कस्मिन्नपि कार्यार्थे मनुष्येण आकुलितेन न भवितव्यम्।
मम क्रोधः शाम्यति।
मीता अभिकेन सह पलायिता।
अनुरक्तस्य पुरुरवसः कृते उर्वशी स्वर्गं त्यक्त्वा मृत्युलोकम् आगता।
अस्माकं ग्रामे प्रतिवर्षे नागपञ्चम्यां स्पर्धावयनस्य आयोजनं क्