Made Sanskrit Meaning
कृत, घटित, निर्मित, प्रणीत, रचित, विनिर्मित, विरचित, संरचित, सर्जित, सृजित, सृष्ट
Definition
प्रकृतिसम्बन्धी।
कृतनिर्माणम्।
गात्राणां दलानां वा अन्योन्यविश्लेषः।
यद् शेषरहितम्।
यद् प्रकृत्या एव भवति।
यः न चलति।
यस्मिन् गतिः नास्ति।
यः निर्णयम् अन्यथा न करोति।
यस्य वर्धनं जातं वा उन्नतिः जाता।
यद् विधीयते।
यस्य प्रेषणं कृतम्।
यत् विकृतं न
Example
भूकम्पः इति एका प्राकृतिकी घटना।
सप्तदशशताहब्द्यां निर्मितः तेजोमहालयः शहाजानराज्ञः उपायनम्।
सूर्योदये पद्मं फुल्लं भवति।
मम कार्यं समाप्तम् ।
अन्यस्य पीडां दृष्ट्वा आकुलीभवनम् इति स्वाभाविकी प्रतिक्रिया।
वृक्षाः सजीवाः किन्तु अचराः।
पर्वताः स्थिराः सन्ति।
सः स्वनि
Acceptance in SanskritInvective in SanskritLoafer in SanskritIn A Higher Place in SanskritDenigrative in SanskritTurn To in SanskritView in SanskritDissatisfaction in SanskritCall For in SanskritBurry in SanskritBore in SanskritVariola in SanskritDismiss in SanskritAg in SanskritNude in SanskritEffort in SanskritRenegade in SanskritWhite Pepper in SanskritClustering in SanskritCardamom in Sanskrit