Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Magazine Sanskrit Meaning

पत्रिका

Definition

कर्गजपत्रे लिखितः वृत्तान्तः।
नियतकाले प्रकाश्यमाना एका विशिष्टा पुस्तिका यस्यां काचित् सूचना किञ्चित् प्रख्यापनं कस्यचित् विचाराः किञ्चित् वर्णनं वा भवति।
शस्त्रार्थे शाला

तत् स्थानं यत्र अनलचूर्णं स्थाप्यते ।

Example

तस्मै पत्रिकायाः पठनं रोचते।
एषा शस्त्रशाला सज्जा।
रामसिंहः अनलचूर्णकोष्ठे कार्यरतः अस्ति ।