Magha Sanskrit Meaning
तपाः, माघः
Definition
सः मासः यः पौषाद् अनन्तरं फाल्गुनाद् पूर्वम् अस्ति।
सुगन्धितपुष्पविशेषः।
एकः प्राचीनः कविः यस्य संस्कृतकाव्यं प्रसिद्धं वर्तते।
Example
माघे शीतत्वं घटते।
मालिकः मकरन्दस्य मालां निर्माति।
माघेन शिशुपालवधम् इति काव्यं रचितम्।
Overhang in SanskritNimble in SanskritDistinctive Feature in SanskritDaucus Carota Sativa in SanskritLocate in SanskritTry in SanskritEnjoin in SanskritTwenty-seventh in SanskritUnveiled in SanskritAccepted in SanskritAl Ladhiqiyah in SanskritBetel Nut in SanskritWonder in SanskritClause in SanskritSuit in SanskritFog in SanskritStatistician in SanskritPellucidity in SanskritLone in SanskritOutside in Sanskrit