Magic Sanskrit Meaning
इन्द्रजालम्, चमत्कारपूर्ण
Definition
या जन्म ददाति पोषयति च।
तत् किमपि यद् वस्तुतः नास्ति किन्तु सत्यं भासते।
यः विशेषलक्षणैः युक्तः।
यस्मिन् चमत्कारः अस्ति।
धनस्य अधिष्ठात्री देवता या विष्णुपत्नी अस्ति इति मन्यते।
सा देवी यया नैके दैत्याः
Example
मत्स्यनारी इति एकः अपूर्वः जीवः।
इन्द्रजालिकस्य चमत्कारपूर्णा क्रीडा दृष्ट्वा वयं विस्मिताः।
धनप्राप्त्यर्थे जनाः लक्ष्मीं पूजयन्ति।
नवरात्रोत्सवे स्थाने स्थाने दुर्गायाः प्रतिष्ठापना क्रियते।
इन्द्रजालिकेन इन्द्रजालेन मिष्टान्नम् आनीतम्।
चन्द्रकान्तायाः कथा मायया परि
Computing in SanskritCheesy in SanskritDebility in SanskritVagina in SanskritBrainsick in SanskritEnvelope in SanskritMovement in SanskritUnderframe in SanskritJealousy in SanskritPrattle in SanskritInk in SanskritSaturn in SanskritBlend in SanskritAuthoritative in SanskritFine-looking in SanskritBemused in SanskritGrow in SanskritFirst Person in SanskritForeman in SanskritDreadfulness in Sanskrit