Magnanimous Sanskrit Meaning
उदार, उदारधी, दक्षिण, विशालहृदय, सरल
Definition
यः प्रकर्षेण कार्यक्षमः अस्ति।
यः अनुरूपः।
कस्यापि कार्ये अभ्यासे वा निःशेषेण निमज्जति।
धैर्ययुक्तः।
अनुरक्तः पुरुषः।
यः दानं ददाति।
यः ज्ञातुम् इच्छति।
प्रगतिशीलविचाराणां समर्थकः।
यस्य हृदयं विशालम् अस्ति।
यः नमनशीलः।
यत्र चत्वारः मार्गाः परस्परं छिन्दन्ति।
यस्य विस्तरः अधिकः अस्ति।
यः नमति।
Example
अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
ईश्वरचिन्तने मग्नः अस्ति सः।
वीरः व्यक्तिः धैर्यात् नैकानि कार्याणि लीलया करोति।
मीता अभिकेन सह पलायिता।
दातुः कर्णस्य दानशूरता विश्वविख्याता।
शिक्षकः उत्साहेन जिज्ञासूनां शिष्याणां प्रश
Gb in SanskritStomach in SanskritSwollen in SanskritProgress in SanskritConduct in SanskritDiameter in SanskritCocaine in SanskritSn in SanskritAghan in SanskritServant in SanskritWeekend in SanskritChamaeleon in SanskritPoison Mercury in SanskritHimalayas in Sanskrit1E+11 in SanskritLooseness Of The Bowels in SanskritMortal in SanskritObsequious in SanskritDriblet in SanskritWeep in Sanskrit