Magnet Sanskrit Meaning
अयस्कान्तः, अयोमणिः, चुम्बकः, लोहकान्तः
Definition
रासायनिकधातुविशेषः, अयस्सु कान्तः प्रस्तरभेदः।
यः चुम्बति
साधनविशेषः, विशिष्टकार्यार्थे विनिर्मितः चुम्बकस्य गुणधर्मयुक्तः खण्डः, यस्य चुम्बनक्षमता न कदापि क्षीयते
Example
अयस्कारः अयस्कान्तेन सूक्ष्मलोहकणान् उञ्छति।
चुम्बकः स्नेहात् बालकस्य ललाटं गण्डं च पुनः पुनः चुम्बति
कान्तलोहः लोहम् आकर्षति
Sari in SanskritReduction in SanskritCuff in SanskritAdoptive in SanskritDoorkeeper in SanskritKeep Down in SanskritEmbracement in SanskritUnrespected in SanskritEngrossment in SanskritSearch in SanskritPair in SanskritCapital Of Greece in SanskritPricking in SanskritDead Room in SanskritEnwrapped in SanskritMrs in SanskritScatterbrained in SanskritAssuage in SanskritQuaternity in SanskritStrong in Sanskrit