Maiden Sanskrit Meaning
अनागतार्तवा, गौरी, नग्निका
Definition
सा स्त्री यस्याः विवाहः न सम्पन्नः।
यस्य विवाहः न सञ्जातः।
आरम्भे अथवा मूले।
गणनायाम् अन्यानां सर्वेषां प्राक् अथवा यस्मात् प्रभृति गणना प्रारभ्यते।
समयानुसारेण यः पूर्वं भवति ।
यः प्रतियोगितादिषु अन्येषाम् अपेक्षया आदौ तिष्ठति ।
Example
पितरौ अनूढायाः कन्यायाः विवाहस्य चिन्तां कुर्वतः।
पुरा विमानपरिचारिका इत्यस्य पदस्य कृते अविवाहिता स्त्री एव पात्रम् आसीत्।
कस्मिन्नपि धार्मिकविधौ आदौ श्रीगणेशस्य पूजा भवति।/ पूजायां प्रथमं गणेश
End in SanskritWritten Symbol in SanskritWon in SanskritEarth in SanskritRapidly in SanskritMidweek in SanskritSodden in SanskritChild's Play in SanskritFemale in SanskritOkra in SanskritGiving in SanskritPlasma in SanskritModest in SanskritCd in SanskritNeaten in SanskritSiva in SanskritGarner in SanskritLooker in SanskritDegradation in SanskritHumble in Sanskrit