Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Mail Sanskrit Meaning

पत्रमुद्रा, शृङ्खलाकवचम्

Definition

मेलनस्य भावः।
फलादीनाम् आवरणम्।
मित्रयोः परस्परसम्बन्धः।
तद् वस्तु येन अन्यत् वस्तु आच्छाद्यते।
युद्धे योधस्य सुरक्षाप्रदायकं लोहमयम् आवरणम्।
एकस्य भावः।

शासनेन कृता पत्राणां गमनागमनस्य व्यवस्था।
उदरस्थपदार्थस्य मुखात् बहिर्गमनम्।
तद् उपरितनः स्तरः यस्मिन् कश्चन फलं जीवं वा वर्तते।
सा

Example

नाटकस्य अन्तिमे भागे नायकस्य नायिकया सह संयोगः अभवत्।
गौः कदलीफलस्य त्वचम् अत्ति।
छादनात् वस्तूनां रक्षणं भवति।
आक्रमणात् रक्षणार्थे योद्धा कवचं धारयति।

मया पत्रप्रेषणेन पत्रं प्रेषितम्।
अतिभोजनात् मोहनेन वमनं कृतम्।
बादामफलस्य उपर