Maimed Sanskrit Meaning
अङ्गविकल, अङ्गहीन, अनुविद्धः, अपाङ्ग, अभिघातितः, अभिविद्धः, अभ्याहतः, अरुः, अरुष्कृतः, आतृण्णः, आविद्धः, आह्रुतः, क्षतः, क्षतिमत्, क्षती, खण्डिताङ्ग, छिनाङ्ग, निर्विद्धः, निविद्धः, परिक्षतः, प्रतिविद्धः, रिष्टः, रिष्टदेहः, लूनाङ्ग, विकल, विकलाङ्ग, विद्धः, व्यङ्ग, व्रणभृत्, व्रणभृद्, व्रणयुक्तः, व्रणवान्, व्रणितः, समर्ण्णः, सव्याहृतिव्रणः, हीनाङ्ग
Definition
कृतापकारः।
कामस्य देवता।
ऊर्णकर्पासादिभिः विनिर्मितं वस्तु।
भूतकालेन सम्बन्धितः।
वाद्यविशेषः- तद् नादवाद्यं यस्य मुखद्वयं चर्मणा आवृत्तम्।
यस्य हस्तः छिन्नः वा योग्यरूपेण कार्यं न करोति।
सः यस्य कञ्चित् अङ्गं कार्यं कर्तुम् असमर्थम्।
यः कार्ये अक्षमः।
यस्य हस्तः अवयवः वा योग्यरूरेण कार्यं न करोति।
यत् गुण्यते।
सः यस्य श
Example
विकलाङ्गानां मनुष्याणां सहाय्यं करणीयम्।
रेलदुर्घटनायां पीडिताः प्राथमिकचिकित्सानन्तरं गन्तव्यं स्थानं प्रापिताः।
कामदेवेन शिवस्य क्रोधाग्निः दृष्टः।
तेन उत्तरीयार्थं मीटरद्वयपरिमितं पटं क्रीतम्।
सः प्राचीनस्य मानववंशस्य संस्कृतेः अध्ययनं करोति।
सः पटहं वादयति।
विकलः पुरुषः मार्गे स्थित्वा भिक्षां याचति।