Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Main Sanskrit Meaning

अतिबल, अदभ्र, उग्र, उद्बल, ऊर्जस्वत्, ऊर्जावत, तवस्वत्, तव्य, तीव्र, तुङ्ग, दूप्र, दृप्र, प्रकृष्ट, प्रधान, प्रबल, बलबली, बलभद्र, बलावस्थ, बलूल, मुख्य, व, सत्वन्, सबल, सौजस्, स्थामवत्, स्वोजस्

Definition

यः प्रयतति।
यः चाल्यते।
कस्यापि क्षेत्रस्य प्रमुखः।
तेजःपदार्थविशेषः।
पृथ्वीस्थ-जलम् यद् सूर्यस्य आतपेन बाष्परुपं भूत्वा आकाशे तिष्ठति जलं सिञ्चति च।
यः अन्यैः सह धृष्टतया व्यवहारं करोति।
शाखा-पर्ण-स्कन्ध-मूलादि-युक्ता दीर्घजीवीनी वनस्पतिः।
यः गृहस्य दलस्य समाजस्य वा मुख्यः अस्ति।
यदुवंशीय वसुदेवस्य पुत्रः यः विष्णोः

Example

उद्योगिनः पुरुषस्य कृते किमपि असम्भवं नास्ति। / उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीर्दैवेन देयमिति कापुरुषा वदन्ति।, दैवं निहत्यकुरु पौरुषमात्मशक्त्या यत्ने कृते यदि न सिद्ध्यति कोऽत्र दोषः।।(नीतिसार 13)
अधुना अस्य चालितस्य यन्त्रस्य रोधनम् आवश्यकम्।
सः अस्य मण्डलस्य प्रधानः कार्यकर्ता अस्ति।
पर्वते दृश्यमा