Maintenance Sanskrit Meaning
जीविका, रक्षणं, रक्षा, संवर्धनम्
Definition
भोजनं वस्त्रं वा दत्त्वा परिपालनस्य क्रिया।
स्वकार्यादीनाम् सम्पादनम्।
कस्यापि वस्तुनः कार्यस्य वा निरीक्षणं कृत्वा तस्य सम्यक् रूपेण स्थापनम् अथवा पालनम्।
भरणस्य क्रिया।
Example
कृष्णस्य सम्भृतिः यशोदया कृता।
इदानींतने काले संयुक्ते परिवारे जनानां निर्वाहः न शक्यते।
सम्यक्तया संवर्धनेन वस्तूनि अधिककालपर्यन्तं सुरक्षितानि भवन्ति।
भोजनेन अस्माकं शरीरस्य पोषणं भवति।
Consanguinity in SanskritConcentration in SanskritRevilement in SanskritDetached in SanskritConvert in SanskritProgressive in SanskritWorth in SanskritBlack in SanskritSyllabary in SanskritForthright in SanskritPseud in SanskritVilification in SanskritWritten Symbol in SanskritTake in SanskritMacrocosm in SanskritDrunkenness in SanskritEquinox in SanskritDisabled in SanskritKebab in SanskritAbandon in Sanskrit