Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Maize Sanskrit Meaning

महायावनालः, स्तम्बकरिः

Definition

धान्यविशेषः
इस्लामधर्मीयाणां तीर्थस्थानम्।
यस्य पत्रम् इक्षोः पत्रम् इव तीक्ष्णम् अस्ति तथा च यस्य पीतबीजानि धान्यत्वेन उपयुज्यन्ते।

Example

सोहनाय महायावनालस्य पोलिका रोचते।
इस्लामधर्मीयः हज इति यात्रार्थे मक्का इति नगरे गच्छति।
पुंसि स्तम्बकरिः धान्यं व्रीहिर्ना धान्यमात्रके। [श.क]