Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Major Sanskrit Meaning

अग्रज, अधिकतर, अधिकांश, जातव्यवहारः, प्रकृष्ट, प्रधान, प्रमुख, प्राप्तव्यवहारः, मुख्य, लब्धव्यवहारः, वयस्कः, व्यवहारक्षमः, व्यवहारज्ञः, व्यवहारप्राप्तः

Definition

ज्येष्ठभ्राता।
कस्यापि घटनायाः क्रियायाः वा आदिमः भागः।
यः धनेन सम्पन्नः।
कस्यापि क्षेत्रस्य प्रमुखः।
अत्यन्तम् श्रेयान्।
यः गृहस्य दलस्य समाजस्य वा मुख्यः अस्ति।
सङ्ख्यामात्रादीनां बाहुल्यम्।
उत्तम-स्वभाव-युक्तः।
धैर्ययुक्तः।
लज्जारहितः।
कस्यापि वस्तूनः अधिकः भागः।
शैशवं त्यक्त्वा पूर्णावस्थायां प्राप्

Example

श्यामस्य अग्रजः अध्यापकः अस्ति।
धनाढ्येन परोपकाराय फलदायिनः वृक्षस्य इव भाव्यम्।
सः अस्य मण्डलस्य प्रधानः कार्यकर्ता अस्ति।
अटलमहोदयः भारतीयजनतापक्षस्य प्रमुखः अस्ति।
मोहनदास करमचन्द गान्धी महात्मा आसन्।
वीरः व्यक्तिः धैर्यात् नैकानि कार्याणि