Majority Sanskrit Meaning
अधिकांशः, बहुमतम्
Definition
कस्यापि वस्तूनः अधिकः भागः।
गणने अधिकसंख्यकः।
कस्यापि समूहस्य समानविचारधारायाः अधिकाः जनाः।
कस्यापि वर्गस्य समूहस्य वा अर्धाधिकानां जनानां मतम्।
अधिकेन भागेन सम्बद्धः।
कस्मिंश्चित् निर्वाचने प्राप्तानि अर्धात् अपि अधिकानि मतानि ।
Example
जलप्लावात् पूर्वांचलस्य अधिकांशः जलनिमग्नः अभवत्।
भारते हिन्दूजनाः बहुसङ्ख्यकाः सन्ति।
बहुसङ्ख्यताम् अनुसृत्य निर्णयः कृतः।
अस्मिन् निर्वाचने केनापि पक्षेण बहुमतं न प्राप्तम्।
अस्य भागस्य अधिकतरः भागः वनेन व्याप्तः अस्ति।
एतद् निर्वाचनमध्ये भारतीय ज
Proposition in SanskritParasite in SanskritNight Blindness in SanskritAnger in SanskritTitty in SanskritQualified in SanskritFine in SanskritDisregard in SanskritDisagreement in SanskritRay Of Light in SanskritUninquisitive in SanskritTease in SanskritPlant Food in SanskritVenial in SanskritBasil in SanskritShining in SanskritDrenched in SanskritInkpot in SanskritDeep In Thought in SanskritDistant in Sanskrit