Make Sanskrit Meaning
अनुपद्, अभिऋ, अभिगम्, अभिपद्, अभिया, अभिवृत्, अभ्यागम्, अवमूत्र्, आगम्, आया, आव्रज्, उपक्रम्, उपगम्, उपसाध्, उपस्था, उपागम्, उपाया, ए, कृ, नि युज्, निर् मा, पच्, प्रज्वालय, प्रपच्, प्रस्थाप्, प्रेष्, मिह्, मूत्रय, लिश्, विसृ, श्रा, समाया, समाविश्, समुपस्था, समुपागम्
Definition
उत्पादनस्य क्रिया।
कृतवेतनत्वेन अथवा परिश्रम-मूल्यत्वेन धनप्रदानानुकूलः कार्यपूर्तिहेतुकः व्यापारः।
कार्यस्य अभ्यादानानुकूलः व्यापारः।
कृशकरणम्
भग्नानां संधानानुकूलः व्यापारः।
विमोहनानुकूलः व्यापारः।
करणस्य क्रिया
वस्तूनां परस्परम् [एकस्य अवयवः अन्येन सह युक्तः भवति एतादृशः]आसञ्जनानुकूलः व्यापारः।
कमपि अपि कार्यं स
Example
अद्य वाहनमूल्यत्वेन एव शतरूप्यकाणि अव्यययम् अहम्।
निधाय तक्ष्यते यत्र काष्ठे काष्ठं स उद्धनः [अमर]
तेन भग्ना अपि घटी सन्दधाति।
अद्य आनन्दः राहुलं वञ्चयति।
अधिकारी नियुज्यते
अस्य आसन्दस्य छिन्नः भागः अयुज्यत।
इदं गृहं विनिर्मातुं शतगोणी इति प