Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Making Sanskrit Meaning

अर्हता, विशिष्टता

Definition

प्रकृष्टः धर्मः।
उत्पादनस्य क्रिया।
सुजनस्य भावः।
कस्मिन्नपि वस्तुनि प्राप्तं तद् तत्वं येन तद् वस्तु भिन्नम् अस्ति इति ज्ञायते।
प्रकृत्यान्तर्गताः ताः तिस्रः वृत्तयः याः जीवेषु प्राप्यन्ते।
कृशकरणम्
भग्नानां संधानानुकूलः व्यापारः।
विमोहनानुकूलः व्यापारः।
करणस्य क्रिया

गृहादीनां निर्माणानुकूलव्यापारः।
द्रव्यत्वव्यापकतावच्छेदकसत

Example

सद्गुणः नराणाम् आभूषणम्।
पाठशालायां तस्य सौजन्यं ख्यातम्। / सौजन्यम् वरवंशजन्म विभवो दिर्घायुरारोग्यता विज्ञत्वं विनयित्वं इन्द्रियवशः सत्पात्रदाने रुचिः सन्मन्त्री सुसुतः प्रिया प्रियतमा भक्तिश्च नारायणे सत्पुण्येन विना त्रयोदशगुणाः संसारिणां दुर्लभाः।
प्रत्येकस्य वस्तु