Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Malapropos Sanskrit Meaning

अकालः, असमयः, दुःसमयः

Definition

अपकृष्टः समयः।
यः नियत् समयात् पूर्वं एव भवति।
अशुभा वेला।
पीडाकारिकाभिः घटनाभिः युक्तानि दिनानि।

Example

एतान् जनान् न सेवेत व्याधिसङ्घश्च दुर्जयः। सर्वं बोद्ध्यम् असमयं काले सर्वं ग्रसिष्यति।।
रामस्य अकालिकेन मृत्युना तस्य परिवारः शोकसागरे गतः।
अशुभवेलायां किमपि कार्यं न करणीयम्।
विपत्समयस्य अनन्तरं सुदिनानि आगच्छन्ति।