Malapropos Sanskrit Meaning
अकालः, असमयः, दुःसमयः
Definition
अपकृष्टः समयः।
यः नियत् समयात् पूर्वं एव भवति।
अशुभा वेला।
पीडाकारिकाभिः घटनाभिः युक्तानि दिनानि।
Example
एतान् जनान् न सेवेत व्याधिसङ्घश्च दुर्जयः। सर्वं बोद्ध्यम् असमयं काले सर्वं ग्रसिष्यति।।
रामस्य अकालिकेन मृत्युना तस्य परिवारः शोकसागरे गतः।
अशुभवेलायां किमपि कार्यं न करणीयम्।
विपत्समयस्य अनन्तरं सुदिनानि आगच्छन्ति।
Powdery in SanskritSkanda in SanskritRight Away in SanskritRiotous in SanskritArse in SanskritDistress in SanskritHunchbacked in SanskritFragrance in SanskritInhuman Treatment in SanskritCinque in SanskritSmartly in SanskritSoaking in SanskritSize Up in SanskritJustness in SanskritGhostlike in SanskritCombat in SanskritPistil in SanskritHanky in SanskritUnassailable in SanskritInk in Sanskrit