Male Sanskrit Meaning
नरः, माले, मेल
Definition
पुमान् मानवजातीयः।
व्याकरणे श्रुतिविशेषेण कर्तृकर्मणो उपाधिः पुरुषः तत् त्रिविधः उत्तम-मध्यम-प्रथमाः।
स्त्रियः पाणिग्रहीता।
कुन्तेः तृतीयः पुत्रः।
पुंस्त्व विशिषटः।
पुरुषजातीयः।
व्याकरणशास्त्रे स्वीकृतां लिङ्गव्यवस्थाम् अनुसृत्य कोशादिषु पुम् इत्यादिभिः शब्दैः यद् व्याक
Example
द्विधा कृत्वात्मनो देहम् अर्द्धेन पुरुषोऽभवत्। अर्द्धेन नारी तस्यां स विराजम् असृजत् प्रभुः।
व्याकरणे त्रिविधः पुरुषः उत्तम-मध्यम-प्रथमाः।
अलकायाः पतिः अधिकारभ्रंशात् स्वकुटुम्बस्य पालनं कर्तुम् असमर्थत्वेन अतीव दुःखी अभवत्।
अर्जुनः महान्
Lit in SanskritRay Of Light in SanskritEmpty in SanskritUmbilicus in SanskritProfit in SanskritCruelness in SanskritInstruction in SanskritColumbarium in SanskritRear in SanskritArgument in SanskritFemale in SanskritBoy in SanskritHappiness in SanskritGimpy in SanskritContradiction in SanskritMagnanimousness in SanskritHoneymooner in SanskritMouth in SanskritGeezerhood in SanskritGo Away in Sanskrit