Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Male Sanskrit Meaning

नरः, माले, मेल

Definition

पुमान् मानवजातीयः।
व्याकरणे श्रुतिविशेषेण कर्तृकर्मणो उपाधिः पुरुषः तत् त्रिविधः उत्तम-मध्यम-प्रथमाः।
स्त्रियः पाणिग्रहीता।
कुन्तेः तृतीयः पुत्रः।
पुंस्त्व विशिषटः।
पुरुषजातीयः।
व्याकरणशास्त्रे स्वीकृतां लिङ्गव्यवस्थाम् अनुसृत्य कोशादिषु पुम् इत्यादिभिः शब्दैः यद् व्याक

Example

द्विधा कृत्वात्मनो देहम् अर्द्धेन पुरुषोऽभवत्। अर्द्धेन नारी तस्यां स विराजम् असृजत् प्रभुः।
व्याकरणे त्रिविधः पुरुषः उत्तम-मध्यम-प्रथमाः।
अलकायाः पतिः अधिकारभ्रंशात् स्वकुटुम्बस्य पालनं कर्तुम् असमर्थत्वेन अतीव दुःखी अभवत्।
अर्जुनः महान्